बाल गङ्गाधर तिलक

From Wikipedia

बाल गङ्‍गाधर तिलक (१८५६-१९२०) भारतस्‍य प्रमुख स्‍वतन्‍त्रतासेनानी आसीत्‌. तस्‍य जन्‍म महाराष्‍ट्रे रत्‍नगिरि जनपदस्‍य चिरबल नामके ग्रामे अभवत्‌. स्‍वराज्‍यम्‌ अस्‍माकं जन्‍मसिद्ध: अधिकार: इति तिलकस्‍य उद्‍घोष: आसीत्‌.

तिलक: गीताया: भाष्‍यम्‌ अलिखत्‌. राष्‍ट्रस्‍य हिताय तिलक: अनेक बारं कारागारं असेवत्‌ विविधानि कष्‍टानि च असहत्‌. स: द्वयो: वातापत्रयो: सम्‍पादनं अकरोत्‌. स: अति परिश्रमी मेधावी च आसीत्‌.